B 331-7 Narapatijayacaryāsvarodaya(5 mss.)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 331/7
Title: Narapatijayacaryāsvarodaya(5 mss.)
Dimensions: 26.6 x 12.1 cm x 158 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1196
Remarks:
Reel No. B 331-7 Inventory No. 45810
Title Narapatijayacaryāasvarodaya-Jayalakṣmī
Remarks a commentary Jayalakṣmī on Narapatijayacaryāsvarodaya by Harivaṃśa Pāṭhaka
Author Harivaṃśa Pāṭhaka
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.5 x 12.0 cm
Folios 158
Lines per Folio 10
Foliation figures in the upper left-hand and lower right-hand margin of the verso beneath the marginal title: ja.la. and word rāma
Date of Copying SAM 1793
Donor Bhavānīśakara Bhaṭṭācārya
Place of Deposit NAK
Accession No. 1/1196
Manuscript Features
The last exposure is related to vyākaraṇa,
Foll. 22 and 151 is mistakenly foliated twice
Excerpts
Beginning
śrīgaṇeśāya namaḥ
natiṃ kṛtvā gaṇeśāya vighnavidhvaṃsakāriṇe
nirvvighna prakṛtisārthāya kamalāpataye namaḥ
hārivaṃśaḥ (!) kaviḥ svā(2)rthaṃ na parārthaṃ svarodaye
vyākhyānaṃ mātṛkādīnāṃ svarāṇāṃ nāmajanmanāṃ
gurubhyo bahudhā śrutvā yathājñānaṃ yathā dhiyā
jayalakṣmīr iti mayā ṭī(3)kā rājñī viracyate
atha kavir ānaṃdasvarūpaṃ bramha namas karoti avyaktam iti (fol. 1v1–3)
End
madayat pallavā jātīpuṣpāni (!) sitasarṣapāḥ
madhvājya miśrinaṃ snānaṃ jīvasya munibhāṣitaṃ ○
elyā (9) mana(si)lā vāri kuṃkumaṃ panasā mataṃ.○
śukrapīḍāvināśāya snānaṃ tu munibhāṣitaṃ.○
kṛṣṇatilāṃjanaṃ lodhraṃ śata(10)puṣparasanvitaṃ.○(!)
lājāyuktābhiṣekārthaṃ jalaihagdhanti (!) saurijaṃ○
evaṃ rāhuketvor male ityādi spaṣṭam eva (fol. 157v8–10)
Colophon
iti śrīhari(1)vaṃśapāṭhakaviracitāyāṃ jayalakṣmīsvarodayaṭīkā samāptā (!) śrīrāmacaṃdrānamahaḥ (!) ❁ ❁ ❁ ❁ saṃvat 1793 samaya kārttikamāse śuklapakṣe dvitīyāyāṃ pustakaṃ sampūrṇaṃ pustakaṃ bhavānisaṃkrabhaṭṭācāryasyedam (!) (fol. 157v1–158r2)
Microfilm Details
Reel No. B 331/7
Date of Filming 30-07-1972
Exposures 174
Used Copy Kathmandu
Type of Film positive
Remarks twice filmed foll. 4, 10,15, 17, 18, 28, 41, 53, 87,107, 134, 138,
Catalogued by JU/MS
Date 23-09-2005
Bibliography